Original

पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम ।लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ।अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ॥ ५४ ॥

Segmented

पापानाम् विद्धि अधिष्ठानम् लोभम् एव द्विज-उत्तम लुब्धाः पापम् व्यवस्यन्ति नरा न अति बहुश्रुताः अधर्मा धर्म-रूपेण तृणैः कूपा इव आवृताः

Analysis

Word Lemma Parse
पापानाम् पाप pos=n,g=n,c=6,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=2,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
एव एव pos=i
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
पापम् पाप pos=n,g=n,c=2,n=s
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
pos=i
अति अति pos=i
बहुश्रुताः बहुश्रुत pos=a,g=m,c=1,n=p
अधर्मा अधर्म pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
तृणैः तृण pos=n,g=n,c=3,n=p
कूपा कूप pos=n,g=m,c=1,n=p
इव इव pos=i
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part