Original

यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति ।एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥ ५३ ॥

Segmented

यथा आदित्यः समुद्यन् वै तमः सर्वम् व्यपोहति एवम् कल्याणम् आतिष्ठन् सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
समुद्यन् समुदि pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
तमः तमस् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
व्यपोहति व्यपोह् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
आतिष्ठन् आस्था pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat