Original

वसनस्येव छिद्राणि साधूनां विवृणोति यः ।पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ।मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः ॥ ५२ ॥

Segmented

वसनस्य इव छिद्राणि साधूनाम् विवृणोति यः पापम् चेत् पुरुषः कृत्वा कल्याणम् अभिपद्यते मुच्यते सर्व-पापेभ्यः महा-अभ्रैः इव चन्द्रमाः

Analysis

Word Lemma Parse
वसनस्य वसन pos=n,g=n,c=6,n=s
इव इव pos=i
छिद्राणि छिद्र pos=n,g=n,c=2,n=p
साधूनाम् साधु pos=n,g=m,c=6,n=p
विवृणोति विवृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
चेत् चेद् pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
अभिपद्यते अभिपद् pos=v,p=3,n=s,l=lat
मुच्यते मुच् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
महा महत् pos=a,comp=y
अभ्रैः अभ्र pos=n,g=m,c=3,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s