Original

पापान्यबुद्ध्वेह पुरा कृतानि प्राग्धर्मशीलो विनिहन्ति पश्चात् ।धर्मो ब्रह्मन्नुदते पूरुषाणां यत्कुर्वते पापमिह प्रमादात् ॥ ५० ॥

Segmented

पापानि अबुद्ध्वा इह पुरा कृतानि प्राग् धर्म-शीलः विनिहन्ति पश्चात् धर्मो ब्रह्मन् नुदते पूरुषाणाम् यत् कुर्वते पापम् इह प्रमादात्

Analysis

Word Lemma Parse
पापानि पाप pos=n,g=n,c=2,n=p
अबुद्ध्वा अबुद्ध्वा pos=i
इह इह pos=i
पुरा पुरा pos=i
कृतानि कृ pos=va,g=n,c=2,n=p,f=part
प्राग् प्राञ्च् pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
विनिहन्ति विनिहन् pos=v,p=3,n=s,l=lat
पश्चात् पश्चात् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
नुदते नुद् pos=v,p=3,n=s,l=lat
पूरुषाणाम् पूरुष pos=n,g=m,c=6,n=p
यत् यत् pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
इह इह pos=i
प्रमादात् प्रमाद pos=n,g=m,c=5,n=s