Original

कर्मणा येन तेनेह पापाद्द्विजवरोत्तम ।एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते ॥ ४९ ॥

Segmented

कर्मणा येन तेन इह पापाद् द्विज-वर-उत्तम एवम् श्रुतिः इयम् ब्रह्मन् धर्मेषु परिदृश्यते

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
इह इह pos=i
पापाद् पाप pos=n,g=n,c=5,n=s
द्विज द्विज pos=n,comp=y
वर वर pos=a,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
एवम् एवम् pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
परिदृश्यते परिदृश् pos=v,p=3,n=s,l=lat