Original

विकर्मणा तप्यमानः पापाद्विपरिमुच्यते ।नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥ ४८ ॥

Segmented

विकर्मणा तप्यमानः पापाद् विपरिमुच्यते न एतत् कुर्याम् पुनः इति द्वितीयात् परिमुच्यते

Analysis

Word Lemma Parse
विकर्मणा विकर्मन् pos=n,g=n,c=3,n=s
तप्यमानः तप् pos=va,g=m,c=1,n=s,f=part
पापाद् पाप pos=n,g=n,c=5,n=s
विपरिमुच्यते विपरिमुच् pos=v,p=3,n=s,l=lat
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
पुनः पुनर् pos=i
इति इति pos=i
द्वितीयात् द्वितीय pos=a,g=n,c=5,n=s
परिमुच्यते परिमुच् pos=v,p=3,n=s,l=lat