Original

अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् ।न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते ॥ ४७ ॥

Segmented

अब्रुवन् कस्यचिन् निन्दाम् आत्म-पूजाम् अवर्णयन् न कश्चिद् गुण-सम्पन्नः प्रकाशो भुवि दृश्यते

Analysis

Word Lemma Parse
अब्रुवन् अब्रुवत् pos=a,g=m,c=1,n=s
कस्यचिन् कश्चित् pos=n,g=m,c=6,n=s
निन्दाम् निन्दा pos=n,g=f,c=2,n=s
आत्म आत्मन् pos=n,comp=y
पूजाम् पूजा pos=n,g=f,c=2,n=s
अवर्णयन् अवर्णयत् pos=a,g=m,c=1,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
प्रकाशो प्रकाश pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat