Original

न लोके राजते मूर्खः केवलात्मप्रशंसया ।अपि चेह मृजा हीनः कृतविद्यः प्रकाशते ॥ ४६ ॥

Segmented

न लोके राजते मूर्खः केवल-आत्म-प्रशंसया अपि च इह मृजा हीनः कृत-विद्यः प्रकाशते

Analysis

Word Lemma Parse
pos=i
लोके लोक pos=n,g=m,c=7,n=s
राजते राज् pos=v,p=3,n=s,l=lat
मूर्खः मूर्ख pos=a,g=m,c=1,n=s
केवल केवल pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
प्रशंसया प्रशंसा pos=n,g=f,c=3,n=s
अपि अपि pos=i
pos=i
इह इह pos=i
मृजा मृज pos=a,g=m,c=1,n=p
हीनः हा pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
विद्यः विद्या pos=n,g=m,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat