Original

महादृतिरिवाध्मातः पापो भवति नित्यदा ।मूढानामवलिप्तानामसारं भाषितं भवेत् ।दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥ ४५ ॥

Segmented

महा-दृतिः इव आध्मातः पापो भवति नित्यदा मूढानाम् अवलिप्तानाम् असारम् भाषितम् भवेत् दर्शयति अन्तरात्मानम् दिवा रूपम् इव अंशुमान्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
दृतिः दृति pos=n,g=m,c=1,n=s
इव इव pos=i
आध्मातः आधम् pos=va,g=m,c=1,n=s,f=part
पापो पाप pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
नित्यदा नित्यदा pos=i
मूढानाम् मुह् pos=va,g=m,c=6,n=p,f=part
अवलिप्तानाम् अवलिप्त pos=a,g=m,c=6,n=p
असारम् असार pos=a,g=n,c=1,n=s
भाषितम् भाषित pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
दर्शयति दर्शय् pos=v,p=3,n=s,l=lat
अन्तरात्मानम् अन्तरात्मन् pos=n,g=m,c=2,n=s
दिवा दिव् pos=n,g=m,c=3,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s