Original

कर्म चैतदसाधूनां वृजिनानामसाधुवत् ।न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये ।अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ॥ ४४ ॥

Segmented

कर्म च एतत् असाधूनाम् वृजिनानाम् असाधु-वत् न धर्मो अस्ति इति मन्वानाः शुचीन् अवहसन्ति ये अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
असाधूनाम् असाधु pos=a,g=m,c=6,n=p
वृजिनानाम् वृजिन pos=a,g=m,c=6,n=p
असाधु असाधु pos=a,comp=y
वत् वत् pos=i
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
मन्वानाः मन् pos=va,g=m,c=1,n=p,f=part
शुचीन् शुचि pos=a,g=m,c=2,n=p
अवहसन्ति अवहस् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
अश्रद्दधाना अश्रद्दधान pos=a,g=m,c=1,n=p
धर्मस्य धर्म pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
pos=i
संशयः संशय pos=n,g=m,c=1,n=s