Original

न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् ।आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ॥ ४३ ॥

Segmented

न पापम् प्रति पापः स्यात् साधुः एव सदा भवेत् आत्मना एव हतः पापो यः पापम् कर्तुम् इच्छति

Analysis

Word Lemma Parse
pos=i
पापम् पाप pos=a,g=m,c=2,n=s
प्रति प्रति pos=i
पापः पाप pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
साधुः साधु pos=a,g=m,c=1,n=s
एव एव pos=i
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
पापो पाप pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat