Original

कर्म चेत्किंचिदन्यत्स्यादितरन्न समाचरेत् ।यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥ ४२ ॥

Segmented

कर्म चेत् किंचिद् अन्यत् स्याद् इतरन् न समाचरेत् यत् कल्याणम् अभिध्यायेत् तत्र आत्मानम् नियोजयेत्

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
चेत् चेद् pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इतरन् इतर pos=n,g=n,c=2,n=s
pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=2,n=s
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
अभिध्यायेत् अभिध्यै pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
नियोजयेत् नियोजय् pos=v,p=3,n=s,l=vidhilin