Original

मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ।न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥ ४० ॥

Segmented

मृषा वादम् परिहरेत् कुर्यात् प्रियम् अयाचितः न च कामान् न संरम्भान् न द्वेषाद् धर्मम् उत्सृजेत्

Analysis

Word Lemma Parse
मृषा मृषा pos=i
वादम् वाद pos=n,g=m,c=2,n=s
परिहरेत् परिहृ pos=v,p=3,n=s,l=vidhilin
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
प्रियम् प्रिय pos=a,g=n,c=2,n=s
अयाचितः अयाचित pos=a,g=m,c=1,n=s
pos=i
pos=i
कामान् काम pos=n,g=m,c=5,n=s
pos=i
संरम्भान् संरम्भ pos=n,g=m,c=5,n=s
pos=i
द्वेषाद् द्वेष pos=n,g=m,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin