Original

इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः ।बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ।संप्रतस्थे स मिथिलां कौतूहलसमन्वितः ॥ ४ ॥

Segmented

इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः बलाका-प्रत्ययेन असौ धर्म्यैः च वचनैः शुभैः सम्प्रतस्थे स मिथिलाम् कौतूहल-समन्वितः

Analysis

Word Lemma Parse
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
श्रद्दधानः श्रद्धा pos=va,g=m,c=1,n=s,f=part
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
बलाका बलाका pos=n,comp=y
प्रत्ययेन प्रत्यय pos=n,g=m,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
धर्म्यैः धर्म्य pos=a,g=n,c=3,n=p
pos=i
वचनैः वचन pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
सम्प्रतस्थे सम्प्रस्था pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
कौतूहल कौतूहल pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s