Original

शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता ।यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ।त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे ॥ ३९ ॥

Segmented

शक्त्या अन्न-दानम् सततम् तितिक्षा धर्म-नित्यता यथार्हम् प्रतिपूजा च सर्व-भूतेषु वै दया त्यागान् न अन्यत्र मर्त्यानाम् गुणास् तिष्ठन्ति पूरुषे

Analysis

Word Lemma Parse
शक्त्या शक्ति pos=n,g=f,c=3,n=s
अन्न अन्न pos=n,comp=y
दानम् दान pos=n,g=n,c=1,n=s
सततम् सततम् pos=i
तितिक्षा तितिक्षा pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्यता नित्यता pos=n,g=f,c=1,n=s
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
प्रतिपूजा प्रतिपूजा pos=n,g=f,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
वै वै pos=i
दया दया pos=n,g=f,c=1,n=s
त्यागान् त्याग pos=n,g=m,c=5,n=s
pos=i
अन्यत्र अन्यत्र pos=i
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
गुणास् गुण pos=n,g=m,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
पूरुषे पूरुष pos=n,g=m,c=7,n=s