Original

स एष राजा जनकः सर्वं धर्मेण पश्यति ।अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ॥ ३६ ॥

Segmented

स एष राजा जनकः सर्वम् धर्मेण पश्यति अनुगृह्णन् प्रजाः सर्वाः स्वधर्म-निरताः सदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जनकः जनक pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
अनुगृह्णन् अनुग्रह् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
स्वधर्म स्वधर्म pos=n,comp=y
निरताः निरत pos=a,g=f,c=2,n=p
सदा सदा pos=i