Original

उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च ।क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः ।पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ॥ ३५ ॥

Segmented

उरुण्डा वामनाः कुब्जाः स्थूल-शीर्षाः तथा एव च क्लीबाः च अन्धाः च जायन्ते बधिरा लम्ब-चूचुकाः पार्थिवानाम् अधर्म-त्वात् प्रजानाम् अभवः सदा

Analysis

Word Lemma Parse
उरुण्डा उरुण्ड pos=n,g=m,c=1,n=p
वामनाः वामन pos=a,g=m,c=1,n=p
कुब्जाः कुब्ज pos=a,g=m,c=1,n=p
स्थूल स्थूल pos=a,comp=y
शीर्षाः शीर्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
क्लीबाः क्लीब pos=a,g=m,c=1,n=p
pos=i
अन्धाः अन्ध pos=a,g=m,c=1,n=p
pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
बधिरा बधिर pos=a,g=m,c=1,n=p
लम्ब लम्ब pos=a,comp=y
चूचुकाः चूचुक pos=n,g=m,c=1,n=p
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
अधर्म अधर्म pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अभवः अभव pos=n,g=m,c=1,n=s
सदा सदा pos=i