Original

अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् ।प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः ॥ ३३ ॥

Segmented

अशीलः च अपि पुरुषो भूत्वा भवति शीलवान् प्राणि-हिंसा-रतः च अपि भवते धार्मिकः पुनः

Analysis

Word Lemma Parse
अशीलः अशील pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
भवति भू pos=v,p=3,n=s,l=lat
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
प्राणि प्राणिन् pos=n,comp=y
हिंसा हिंसा pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
भवते भू pos=v,p=3,n=s,l=lat
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i