Original

परेण हि हतान्ब्रह्मन्वराहमहिषानहम् ।न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥ ३१ ॥

Segmented

परेण हि हतान् ब्रह्मन् वराह-महिषान् अहम् न स्वयम् हन्मि विप्रर्षे विक्रीणामि सदा तु अहम्

Analysis

Word Lemma Parse
परेण पर pos=n,g=m,c=3,n=s
हि हि pos=i
हतान् हन् pos=va,g=m,c=2,n=p,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वराह वराह pos=n,comp=y
महिषान् महिष pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
pos=i
स्वयम् स्वयम् pos=i
हन्मि हन् pos=v,p=1,n=s,l=lat
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
विक्रीणामि विक्री pos=v,p=1,n=s,l=lat
सदा सदा pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s