Original

राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् ।सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥ ३० ॥

Segmented

राजानो हि स्वधर्मेण श्रियम् इच्छन्ति भूयसीम् सर्वेषाम् एव वर्णानाम् त्राता राजा भवति उत

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
हि हि pos=i
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
भूयसीम् भूयस् pos=a,g=f,c=2,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
त्राता त्रातृ pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i