Original

कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल ।तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥ ३ ॥

Segmented

कृतात्मा धर्म-विद् तस्याम् व्याधो निवसते किल तम् गच्छामि अहम् अद्य एव धर्मम् प्रष्टुम् तपोधनम्

Analysis

Word Lemma Parse
कृतात्मा कृतात्मन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
व्याधो व्याध pos=n,g=m,c=1,n=s
निवसते निवस् pos=v,p=3,n=s,l=lat
किल किल pos=i
तम् तद् pos=n,g=m,c=2,n=s
गच्छामि गम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रष्टुम् प्रच्छ् pos=vi
तपोधनम् तपोधन pos=a,g=m,c=2,n=s