Original

सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति ।श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥ २९ ॥

Segmented

सु युक्त-चारः नृपतिः सर्वम् धर्मेण पश्यति श्रीः च राज्यम् च दण्डः च क्षत्रियाणाम् द्विज-उत्तम

Analysis

Word Lemma Parse
सु सु pos=i
युक्त युक्त pos=a,comp=y
चारः चार pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
pos=i
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s