Original

स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् ।दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् ॥ २८ ॥

Segmented

स एष जनको राजा दुर्वृत्तम् अपि चेत् सुतम् दण्ड्यम् दण्डे निक्षिपति तथा न ग्लाति धार्मिकम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
जनको जनक pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दुर्वृत्तम् दुर्वृत्त pos=a,g=m,c=2,n=s
अपि अपि pos=i
चेत् चेद् pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
दण्ड्यम् दण्डय् pos=va,g=m,c=2,n=s,f=krtya
दण्डे दण्ड pos=n,g=m,c=7,n=s
निक्षिपति निक्षिप् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
pos=i
ग्लाति ग्ला pos=v,p=3,n=s,l=lat
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s