Original

जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते ।स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम ॥ २७ ॥

Segmented

जनकस्य इह विप्रर्षे विकर्मन्-स्थः न विद्यते स्व-कर्म-निरताः वर्णाः चत्वारो ऽपि द्विज-उत्तम

Analysis

Word Lemma Parse
जनकस्य जनक pos=a,g=m,c=6,n=s
इह इह pos=i
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
विकर्मन् विकर्मन् pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
वर्णाः वर्ण pos=n,g=m,c=1,n=p
चत्वारो चतुर् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s