Original

भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते ।मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥ २६ ॥

Segmented

भेतव्यम् हि सदा राज्ञाम् प्रजानाम् अधिपा हि ते मारयन्ति विकर्मन्-स्थम् लुब्धा मृगम् इव इषुभिः

Analysis

Word Lemma Parse
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
सदा सदा pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अधिपा अधिप pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
मारयन्ति मारय् pos=v,p=3,n=p,l=lat
विकर्मन् विकर्मन् pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
लुब्धा लुभ् pos=va,g=m,c=1,n=p,f=part
मृगम् मृग pos=n,g=m,c=2,n=s
इव इव pos=i
इषुभिः इषु pos=n,g=m,c=3,n=p