Original

राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः ।विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥ २५ ॥

Segmented

राजा प्रशास्ति धर्मेण स्व-कर्म-निरताः प्रजाः विकर्माणः च ये केचित् तान् युनक्ति स्व-कर्मसु

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
प्रशास्ति प्रशास् pos=v,p=3,n=s,l=lat
धर्मेण धर्म pos=n,g=m,c=3,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरताः निरम् pos=va,g=f,c=2,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p
विकर्माणः विकर्मन् pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
युनक्ति युज् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p