Original

कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः ।ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा ॥ २४ ॥

Segmented

कर्म शूद्रे कृषिः वैश्ये संग्रामः क्षत्रिये स्मृतः ब्रह्मचर्यम् तपो मन्त्राः सत्यम् च ब्राह्मणे सदा

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=1,n=s
शूद्रे शूद्र pos=n,g=m,c=7,n=s
कृषिः कृषि pos=n,g=f,c=1,n=s
वैश्ये वैश्य pos=n,g=m,c=7,n=s
संग्रामः संग्राम pos=n,g=m,c=1,n=s
क्षत्रिये क्षत्रिय pos=n,g=m,c=7,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
मन्त्राः मन्त्र pos=n,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
सदा सदा pos=i