Original

कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् ।दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत ॥ २३ ॥

Segmented

कृषि-गोरक्ष्य-वाणिज्यम् इह लोकस्य जीवनम् दण्डनीतिस् त्रयी विद्या तेन लोका भवन्ति उत

Analysis

Word Lemma Parse
कृषि कृषि pos=n,comp=y
गोरक्ष्य गोरक्ष्य pos=n,comp=y
वाणिज्यम् वाणिज्य pos=n,g=n,c=1,n=s
इह इह pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
जीवनम् जीवन pos=n,g=n,c=1,n=s
दण्डनीतिस् दण्डनीति pos=n,g=f,c=1,n=s
त्रयी त्रयी pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
लोका लोक pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i