Original

न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम् ।कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम ॥ २२ ॥

Segmented

न कुत्सयामि अहम् किंचिन् न गर्हे बलवत्तरम् कृतम् अन्वेति कर्तारम् पुरा कर्म द्विज-उत्तम

Analysis

Word Lemma Parse
pos=i
कुत्सयामि कुत्सय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
गर्हे गर्ह् pos=v,p=1,n=s,l=lat
बलवत्तरम् बलवत्तर pos=a,g=m,c=2,n=s
कृतम् कृत pos=n,g=n,c=1,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s