Original

चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् ।श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् ॥ २ ॥

Segmented

चिन्तयानः स धर्मस्य सूक्ष्माम् गतिम् अथ अब्रवीत् श्रद्दधानेन भाव्यम् वै गच्छामि मिथिलाम् अहम्

Analysis

Word Lemma Parse
चिन्तयानः चिन्तय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
सूक्ष्माम् सूक्ष्म pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्रद्दधानेन श्रद्धा pos=va,g=m,c=3,n=s,f=part
भाव्यम् भावय् pos=va,g=n,c=1,n=s,f=krtya
वै वै pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s