Original

ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् ।कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ।अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥ १८ ॥

Segmented

ततः सुख-उपविष्टः तम् व्याधम् वचनम् अब्रवीत् कर्म एतत् वै न सदृशम् भवतः प्रतिभाति मे अनुतप्ये भृशम् तात तव घोरेण कर्मणा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुख सुख pos=n,comp=y
उपविष्टः उपविश् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
व्याधम् व्याध pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्म कर्मन् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
pos=i
सदृशम् सदृश pos=a,g=n,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
अनुतप्ये अनुतप् pos=v,p=1,n=s,l=lat
भृशम् भृशम् pos=i
तात तात pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
घोरेण घोर pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s