Original

प्रविश्य च गृहं रम्यमासनेनाभिपूजितः ।पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ॥ १७ ॥

Segmented

प्रविश्य च गृहम् रम्यम् आसनेन अभिपूजितः पाद्यम् आचमनीयम् च प्रतिगृह्य द्विज-उत्तमः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
pos=i
गृहम् गृह pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
आसनेन आसन pos=n,g=n,c=3,n=s
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
आचमनीयम् आचमनीय pos=n,g=n,c=2,n=s
pos=i
प्रतिगृह्य प्रतिग्रह् pos=vi
द्विज द्विज pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s