Original

बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत् ।अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति ॥ १६ ॥

Segmented

बाढम् इति एव संहृष्टो विप्रो वचनम् अब्रवीत् अग्रतस् तु द्विजम् कृत्वा स जगाम गृहान् प्रति

Analysis

Word Lemma Parse
बाढम् बाढ pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
संहृष्टो संहृष् pos=va,g=m,c=1,n=s,f=part
विप्रो विप्र pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अग्रतस् अग्रतस् pos=i
तु तु pos=i
द्विजम् द्विज pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p
प्रति प्रति pos=i