Original

अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् ।गृहं गच्छाव भगवन्यदि रोचयसेऽनघ ॥ १५ ॥

Segmented

अदेश-स्थम् हि ते स्थानम् इति व्याधो ऽब्रवीद् द्विजम् गृहम् गच्छाव भगवन् यदि रोचयसे ऽनघ

Analysis

Word Lemma Parse
अदेश अदेश pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
इति इति pos=i
व्याधो व्याध pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
द्विजम् द्विज pos=n,g=m,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
गच्छाव गम् pos=v,p=1,n=d,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
यदि यदि pos=i
रोचयसे रोचय् pos=v,p=2,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s