Original

मार्कण्डेय उवाच ।श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः ।द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥ १४ ॥

Segmented

मार्कण्डेय उवाच श्रुत्वा तु तस्य तद् वाक्यम् स विप्रो भृश-हर्षितः द्वितीयम् इदम् आश्चर्यम् इति अचिन्तयत द्विजः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
भृश भृश pos=a,comp=y
हर्षितः हर्षय् pos=va,g=m,c=1,n=s,f=part
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
इति इति pos=i
अचिन्तयत चिन्तय् pos=v,p=3,n=s,l=lan
द्विजः द्विज pos=n,g=m,c=1,n=s