Original

एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति ।जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥ १३ ॥

Segmented

एकपत्न्या यद् उक्तो ऽसि गच्छ त्वम् मिथिलाम् इति जानामि एतत् अहम् सर्वम् यदर्थम् त्वम् इह आगतः

Analysis

Word Lemma Parse
एकपत्न्या एकपत्नी pos=n,g=f,c=6,n=s
यद् यत् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
इति इति pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यदर्थम् यदर्थ pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part