Original

व्याध उवाच ।अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम ।अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् ॥ १२ ॥

Segmented

व्याध उवाच अभिवादये त्वा भगवन् स्वागतम् ते द्विज-उत्तम अहम् व्याधस् तु भद्रम् ते किम् करोमि प्रशाधि माम्

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिवादये अभिवादय् pos=v,p=1,n=s,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
व्याधस् व्याध pos=n,g=m,c=1,n=s
तु तु pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s