Original

स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः ।आजगाम यतो विप्रः स्थित एकान्त आसने ॥ ११ ॥

Segmented

स तु ज्ञात्वा द्विजम् प्राप्तम् सहसा संभ्रम-उत्थितः आजगाम यतो विप्रः स्थित एकान्त आसने

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
ज्ञात्वा ज्ञा pos=vi
द्विजम् द्विज pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
संभ्रम सम्भ्रम pos=n,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
आजगाम आगम् pos=v,p=3,n=s,l=lit
यतो यम् pos=va,g=m,c=1,n=s,f=part
विप्रः विप्र pos=n,g=m,c=1,n=s
स्थित स्था pos=va,g=m,c=1,n=s,f=part
एकान्त एकान्त pos=a,g=n,c=7,n=s
आसने आसन pos=n,g=n,c=7,n=s