Original

अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् ।मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् ।आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः ॥ १० ॥

Segmented

अपश्यत् तत्र गत्वा तम् सूना-मध्ये व्यवस्थितम् मार्ग-माहिष-मांसानि विक्रीणन्तम् तपस्विनम् आकुल-त्वात् तु क्रेतॄणाम् एकान्ते संस्थितो द्विजः

Analysis

Word Lemma Parse
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
गत्वा गम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
सूना सूना pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
मार्ग मार्ग pos=a,comp=y
माहिष माहिष pos=a,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
विक्रीणन्तम् विक्री pos=va,g=m,c=2,n=s,f=part
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
आकुल आकुल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
क्रेतॄणाम् क्रेतृ pos=a,g=m,c=6,n=p
एकान्ते एकान्त pos=n,g=m,c=7,n=s
संस्थितो संस्था pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s