Original

अपध्याता च विप्रेण न्यपतद्वसुधातले ।बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम् ।कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः ॥ ५ ॥

Segmented

अपध्याता च विप्रेण न्यपतद् वसुधा-तले बलाकाम् पतिताम् दृष्ट्वा गत-सत्त्वाम् अचेतनाम् कारुण्याद् अभिसंतप्तः पर्यशोचत ताम् द्विजः

Analysis

Word Lemma Parse
अपध्याता अपध्या pos=va,g=f,c=1,n=s,f=part
pos=i
विप्रेण विप्र pos=n,g=m,c=3,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
बलाकाम् बलाका pos=n,g=f,c=2,n=s
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
गत गम् pos=va,comp=y,f=part
सत्त्वाम् सत्त्व pos=n,g=f,c=2,n=s
अचेतनाम् अचेतन pos=a,g=f,c=2,n=s
कारुण्याद् कारुण्य pos=n,g=n,c=5,n=s
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
पर्यशोचत परिशुच् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s