Original

मार्कण्डेय उवाच ।तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ ।विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम ॥ ४४ ॥

Segmented

मार्कण्डेय उवाच तया विसृष्टो निर्गम्य स्वम् एव भवनम् ययौ

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तया तद् pos=n,g=f,c=3,n=s
विसृष्टो विसृज् pos=va,g=m,c=1,n=s,f=part
निर्गम्य निर्गम् pos=vi
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
भवनम् भवन pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit