Original

ब्राह्मण उवाच ।प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने ।उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम् ।स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने ॥ ४३ ॥

Segmented

ब्राह्मण उवाच प्रीतो ऽस्मि तव भद्रम् ते गतः क्रोधः च शोभने उपालम्भस् त्वया हि उक्तवान् मम निःश्रेयसम् परम् स्वस्ति ते ऽस्तु गमिष्यामि साधयिष्यामि शोभने

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
शोभने शोभन pos=a,g=f,c=8,n=s
उपालम्भस् उपालम्भ pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
साधयिष्यामि साधय् pos=v,p=1,n=s,l=lrt
शोभने शोभन pos=a,g=f,c=8,n=s