Original

अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित ।स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः ॥ ४२ ॥

Segmented

अत्युक्तम् अपि मे सर्वम् क्षन्तुम् अर्हसि अनिन्दितैः स्त्रियो हि अवध्य सर्वेषाम् ये धर्म-विदुषः जनाः

Analysis

Word Lemma Parse
अत्युक्तम् अतिवच् pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अनिन्दितैः अनिन्दित pos=a,g=m,c=8,n=s
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
हि हि pos=i
अवध्य अवध्य pos=a,g=f,c=1,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
विदुषः विद्वस् pos=a,g=m,c=2,n=p
जनाः जन pos=n,g=m,c=1,n=p