Original

मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः ।मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ।तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम ॥ ४१ ॥

Segmented

माता-पितृभ्याम् शुश्रूषुः सत्य-वादी जित-इन्द्रियः मिथिलायाम् वसन् व्याधः स ते धर्मान् प्रवक्ष्यति तत्र गच्छस्व भद्रम् ते यथाकामम् द्विज-उत्तम

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पितृभ्याम् पितृ pos=n,g=m,c=3,n=d
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
मिथिलायाम् मिथिला pos=n,g=f,c=7,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
व्याधः व्याध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
धर्मान् धर्म pos=n,g=m,c=2,n=p
प्रवक्ष्यति प्रवच् pos=v,p=3,n=s,l=lrt
तत्र तत्र pos=i
गच्छस्व गम् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s