Original

बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम ।भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः ।न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः ॥ ४० ॥

Segmented

बहुधा दृश्यते धर्मः सूक्ष्म एव द्विज-उत्तम भवान् अपि च धर्म-ज्ञः स्वाध्याय-निरतः शुचिः न तु तत्त्वेन भगवन् धर्मान् वेत्सि इति मे मतिः

Analysis

Word Lemma Parse
बहुधा बहुधा pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
धर्मः धर्म pos=n,g=m,c=1,n=s
सूक्ष्म सूक्ष्म pos=a,g=m,c=1,n=s
एव एव pos=i
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
pos=i
तु तु pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
धर्मान् धर्म pos=n,g=m,c=2,n=p
वेत्सि विद् pos=v,p=2,n=s,l=lat
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s