Original

तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः ।भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता ॥ ४ ॥

Segmented

ताम् अवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः भृशम् क्रोध-अभिभूतेन बलाका सा निरीक्षिता

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
समपध्यायत समपध्या pos=v,p=3,n=s,l=lan
द्विजः द्विज pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रोध क्रोध pos=n,comp=y
अभिभूतेन अभिभू pos=va,g=m,c=3,n=s,f=part
बलाका बलाका pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
निरीक्षिता निरीक्ष् pos=va,g=f,c=1,n=s,f=part