Original

दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः ।श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ॥ ३९ ॥

Segmented

दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः श्रुति-प्रमाणः धर्मः स्याद् इति वृद्ध-अनुशासनम्

Analysis

Word Lemma Parse
दुर्ज्ञेयः दुर्ज्ञेय pos=a,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
सत्ये सत्य pos=n,g=n,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
श्रुति श्रुति pos=n,comp=y
प्रमाणः प्रमाण pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
वृद्ध वृद्ध pos=n,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s