Original

धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् ।इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ।सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ॥ ३८ ॥

Segmented

धनम् तु ब्राह्मणस्य आहुः स्वाध्यायम् दमम् आर्जवम् इन्द्रियाणाम् निग्रहम् च शाश्वतम् द्विज-सत्तम सत्य-आर्जवे धर्मम् आहुः परम् धर्म-विदः जनाः

Analysis

Word Lemma Parse
धनम् धन pos=n,g=n,c=2,n=s
तु तु pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
दमम् दम pos=n,g=m,c=2,n=s
आर्जवम् आर्जव pos=n,g=n,c=2,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
निग्रहम् निग्रह pos=n,g=m,c=2,n=s
pos=i
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
सत्य सत्य pos=n,comp=y
आर्जवे आर्जव pos=n,g=n,c=2,n=d
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
परम् पर pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p