Original

ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः ।स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः ॥ ३६ ॥

Segmented

स्वाध्याये च अप्रमत्तः वै तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
स्वाध्याये स्वाध्याय pos=n,g=m,c=7,n=s
pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit