Original

योऽध्यापयेदधीयीत यजेद्वा याजयीत वा ।दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः ॥ ३५ ॥

Segmented

यो ऽध्यापयेद् अधीयीत यजेद् वा याजयीत दद्याद् वा अपि यथाशक्ति तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽध्यापयेद् अध्यापय् pos=v,p=3,n=s,l=vidhilin
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
यजेद् यज् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
याजयीत वा pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अपि अपि pos=i
यथाशक्ति यथाशक्ति pos=i
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit